B 540-16 Pratyaṅgirāstotra
Manuscript culture infobox
Filmed in: B 540/16
Title: Pratyaṅgirāstotra
Dimensions: 21.5 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. B 540/16
Inventory No. 55242
Title Pratyaṅgirāstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.5 x 10.0 cm
Binding Hole
Folios 9
Lines per Folio 7
Foliation figures in left margin on the verso, in the right only the word rāma
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṁ asya śrīpratyaṃ[[gi]]rāstotrasya mahādeva ṛṣir anuṣṭup chaṃdaḥ || śrīpratyaṅgirā devatā huṁ bījaṃ svāhā śaktir mama sarvasa(!)trukṣayaṃkari arthadharmamokṣākāmārthe jape viniyogaḥ || oṁ kṛṣṇāṃvarī aṃguṣṭābhyāṃ namaṃ (fol. 1v1–4)
End
mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit ||
iti kubjikāmate pratyaṃgirāstava ||
bhagnapṛṣṭikaṭigṛvāḥ taptadṛṣṭir adhomukhaṃ ||
kaṣṭena liṣitaṃ graṃthaḥ putravat pratipālanaṃ ||
saṃvat 1882 sāla adya caitramāse kṛṣṇapakṣe ṣaṣṭamyāṃ tithau budhavāsare śrībhadrakālīcaraṇalekṣākajaye dattasihasaranaḥ || (fol. 9v3–7)
Microfilm Details
Reel No. B 540/16
Date of Filming 08-11-1973
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 27-01-2011